B 126-14 Trikūṭārahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 126/14
Title: Trikūṭārahasya
Dimensions: 21 x 9 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1991
Remarks:
Reel No. B 126-14 Inventory No. 78213
Title Trikūṭārahasya
Remarks Rudrayāmalatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged in the upper right-hand corner of the first 8 exposures.
Size 21.0 x 9.0 cm
Folios 47
Lines per Folio 9–11
Foliation figures in the lower right-hand margin of the verso
Date of Copying SAM 1748
Place of Deposit NAK
Accession No. 5/1991
Manuscript Features
Excerpts
Beginning
oṃ namaḥ || śrītripurasuṃdaryai namaḥ ||
śrīdevy uvāca ||
bhagavan sarvade//[deveśa] (2) trailokyaprabhur īśvaraḥ ||
triguṇātmā trilokeśas trinetras tripu(3)rāṃtakaḥ ||
tvam eva sṛṣṭikṛcchaṃbho tvaṃ rakṣāpralayakṣamaḥ ||
tvam eva taṃtrasā(4)rajñas tva (!) maṃtrāṃbhonidhiplavaḥ ||
bhagavaṃs tvat prasādena śrutas taṃtrasamuccayaḥ ||
(5) idānīṃ śrotum icchāmi rahasyaṃ tvaṃ (!) niveditaṃ || (fol. 1v1–5)
End
bhairava uvāca ||
śrītrikuṭārahasyākhyaṃ taṃtraṃ maṃtraikasāgaraṃ ||
adātavya(8)m abhaktāya kucailāya durātmane ||
dhūrttāya buddhihīnāya dīkṣāhīnāya pārvati ||
a(9)kulāya niṃdakāya hīnāya guruśraddhyā ||
svaputrāyāpi taṃtreśaṃ datvā kuṣṭī bhavet ka(1)lau ||
idaṃ rahasyaṃ pramaṃ bhaktyā tava mayoditaṃ ||
sarvasvaṃ me śive taṃtraṃ gopanīyaṃ sva(2)yonivat || || (fol. 47r7–9 and 47v1–2)
Colophon
|| iti śrīrudrayāmalataṃtre trikuṭārahasye muktisādhanakavacākhyānaṃ nāma dvātriṃśaḥ paṭalaḥ || || 32 || || samāptoyaṃ śrītrikuṭārahasyākhya(4)s taṃtrarājaḥ śrīṣoḍaśākṣaryā mhātripurasuṃdaryā iti || || saṃvat 1748 kārtti(5)kaśuddhadvādaśyāṃ bhṛguvāsarānvitāyāṃ || || śrīśubham astu || śrītripurasuṃdayai (!) namaḥ || (fol. 47v4–5)
<< After the colophon is written>>
|| ❁ || ❁ || ❁ || ❁ || ❁ || || || ❁ || || || ❁ || ❁ || ❁ || ❁ || ❁ ||
|| atha bālāmamtrasya śāpoddhāraḥ || aiṃ aiṃ sauḥ klīṃ klīṃ aiṃ sauḥ sauḥ klīṃ ||
atha bālāyā utkīlanasya caitanāhlādinīmaṃtrau || aiṃ īṃ aiṃḥ || aoṃ klīṃ namaḥ || atha krameṇa ○ bālāyāḥ a()kṣaratrayasya dīpinītrayaṃ || vada vada vāgvādinī aiṃ ○ oṃ klīnne kledani mahākṣobhaṃ kuru klīṃ oṃ mokṣaṃ kuru sauḥ || mūlaṃ maṃtramahodadhiḥ (!) ||
Microfilm Details
Reel No. B 126/14
Date of Filming 11-10-1971
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-09-2007
Bibliography